Declension table of ?ādīpita

Deva

NeuterSingularDualPlural
Nominativeādīpitam ādīpite ādīpitāni
Vocativeādīpita ādīpite ādīpitāni
Accusativeādīpitam ādīpite ādīpitāni
Instrumentalādīpitena ādīpitābhyām ādīpitaiḥ
Dativeādīpitāya ādīpitābhyām ādīpitebhyaḥ
Ablativeādīpitāt ādīpitābhyām ādīpitebhyaḥ
Genitiveādīpitasya ādīpitayoḥ ādīpitānām
Locativeādīpite ādīpitayoḥ ādīpiteṣu

Compound ādīpita -

Adverb -ādīpitam -ādīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria