Declension table of ādīpitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādīpitaḥ | ādīpitau | ādīpitāḥ |
Vocative | ādīpita | ādīpitau | ādīpitāḥ |
Accusative | ādīpitam | ādīpitau | ādīpitān |
Instrumental | ādīpitena | ādīpitābhyām | ādīpitaiḥ |
Dative | ādīpitāya | ādīpitābhyām | ādīpitebhyaḥ |
Ablative | ādīpitāt | ādīpitābhyām | ādīpitebhyaḥ |
Genitive | ādīpitasya | ādīpitayoḥ | ādīpitānām |
Locative | ādīpite | ādīpitayoḥ | ādīpiteṣu |