Declension table of ?ādīpita

Deva

MasculineSingularDualPlural
Nominativeādīpitaḥ ādīpitau ādīpitāḥ
Vocativeādīpita ādīpitau ādīpitāḥ
Accusativeādīpitam ādīpitau ādīpitān
Instrumentalādīpitena ādīpitābhyām ādīpitaiḥ ādīpitebhiḥ
Dativeādīpitāya ādīpitābhyām ādīpitebhyaḥ
Ablativeādīpitāt ādīpitābhyām ādīpitebhyaḥ
Genitiveādīpitasya ādīpitayoḥ ādīpitānām
Locativeādīpite ādīpitayoḥ ādīpiteṣu

Compound ādīpita -

Adverb -ādīpitam -ādīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria