Declension table of ādīpita

Deva

MasculineSingularDualPlural
Nominativeādīpitaḥ ādīpitau ādīpitāḥ
Vocativeādīpita ādīpitau ādīpitāḥ
Accusativeādīpitam ādīpitau ādīpitān
Instrumentalādīpitena ādīpitābhyām ādīpitaiḥ
Dativeādīpitāya ādīpitābhyām ādīpitebhyaḥ
Ablativeādīpitāt ādīpitābhyām ādīpitebhyaḥ
Genitiveādīpitasya ādīpitayoḥ ādīpitānām
Locativeādīpite ādīpitayoḥ ādīpiteṣu

Compound ādīpita -

Adverb -ādīpitam -ādīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria