Declension table of ādīnava

Deva

MasculineSingularDualPlural
Nominativeādīnavaḥ ādīnavau ādīnavāḥ
Vocativeādīnava ādīnavau ādīnavāḥ
Accusativeādīnavam ādīnavau ādīnavān
Instrumentalādīnavena ādīnavābhyām ādīnavaiḥ
Dativeādīnavāya ādīnavābhyām ādīnavebhyaḥ
Ablativeādīnavāt ādīnavābhyām ādīnavebhyaḥ
Genitiveādīnavasya ādīnavayoḥ ādīnavānām
Locativeādīnave ādīnavayoḥ ādīnaveṣu

Compound ādīnava -

Adverb -ādīnavam -ādīnavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria