Declension table of ?ādigrantha

Deva

MasculineSingularDualPlural
Nominativeādigranthaḥ ādigranthau ādigranthāḥ
Vocativeādigrantha ādigranthau ādigranthāḥ
Accusativeādigrantham ādigranthau ādigranthān
Instrumentalādigranthena ādigranthābhyām ādigranthaiḥ ādigranthebhiḥ
Dativeādigranthāya ādigranthābhyām ādigranthebhyaḥ
Ablativeādigranthāt ādigranthābhyām ādigranthebhyaḥ
Genitiveādigranthasya ādigranthayoḥ ādigranthānām
Locativeādigranthe ādigranthayoḥ ādigrantheṣu

Compound ādigrantha -

Adverb -ādigrantham -ādigranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria