Declension table of ādigadādharaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādigadādharaḥ | ādigadādharau | ādigadādharāḥ |
Vocative | ādigadādhara | ādigadādharau | ādigadādharāḥ |
Accusative | ādigadādharam | ādigadādharau | ādigadādharān |
Instrumental | ādigadādhareṇa | ādigadādharābhyām | ādigadādharaiḥ |
Dative | ādigadādharāya | ādigadādharābhyām | ādigadādharebhyaḥ |
Ablative | ādigadādharāt | ādigadādharābhyām | ādigadādharebhyaḥ |
Genitive | ādigadādharasya | ādigadādharayoḥ | ādigadādharāṇām |
Locative | ādigadādhare | ādigadādharayoḥ | ādigadādhareṣu |