Declension table of ?ādibuddhā

Deva

FeminineSingularDualPlural
Nominativeādibuddhā ādibuddhe ādibuddhāḥ
Vocativeādibuddhe ādibuddhe ādibuddhāḥ
Accusativeādibuddhām ādibuddhe ādibuddhāḥ
Instrumentalādibuddhayā ādibuddhābhyām ādibuddhābhiḥ
Dativeādibuddhāyai ādibuddhābhyām ādibuddhābhyaḥ
Ablativeādibuddhāyāḥ ādibuddhābhyām ādibuddhābhyaḥ
Genitiveādibuddhāyāḥ ādibuddhayoḥ ādibuddhānām
Locativeādibuddhāyām ādibuddhayoḥ ādibuddhāsu

Adverb -ādibuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria