Declension table of ādibhūtā

Deva

FeminineSingularDualPlural
Nominativeādibhūtā ādibhūte ādibhūtāḥ
Vocativeādibhūte ādibhūte ādibhūtāḥ
Accusativeādibhūtām ādibhūte ādibhūtāḥ
Instrumentalādibhūtayā ādibhūtābhyām ādibhūtābhiḥ
Dativeādibhūtāyai ādibhūtābhyām ādibhūtābhyaḥ
Ablativeādibhūtāyāḥ ādibhūtābhyām ādibhūtābhyaḥ
Genitiveādibhūtāyāḥ ādibhūtayoḥ ādibhūtānām
Locativeādibhūtāyām ādibhūtayoḥ ādibhūtāsu

Adverb -ādibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria