Declension table of ādibhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādibhūtaḥ | ādibhūtau | ādibhūtāḥ |
Vocative | ādibhūta | ādibhūtau | ādibhūtāḥ |
Accusative | ādibhūtam | ādibhūtau | ādibhūtān |
Instrumental | ādibhūtena | ādibhūtābhyām | ādibhūtaiḥ |
Dative | ādibhūtāya | ādibhūtābhyām | ādibhūtebhyaḥ |
Ablative | ādibhūtāt | ādibhūtābhyām | ādibhūtebhyaḥ |
Genitive | ādibhūtasya | ādibhūtayoḥ | ādibhūtānām |
Locative | ādibhūte | ādibhūtayoḥ | ādibhūteṣu |