Declension table of ādibhūta

Deva

MasculineSingularDualPlural
Nominativeādibhūtaḥ ādibhūtau ādibhūtāḥ
Vocativeādibhūta ādibhūtau ādibhūtāḥ
Accusativeādibhūtam ādibhūtau ādibhūtān
Instrumentalādibhūtena ādibhūtābhyām ādibhūtaiḥ
Dativeādibhūtāya ādibhūtābhyām ādibhūtebhyaḥ
Ablativeādibhūtāt ādibhūtābhyām ādibhūtebhyaḥ
Genitiveādibhūtasya ādibhūtayoḥ ādibhūtānām
Locativeādibhūte ādibhūtayoḥ ādibhūteṣu

Compound ādibhūta -

Adverb -ādibhūtam -ādibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria