Declension table of ādibhavānīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādibhavānī | ādibhavānyau | ādibhavānyaḥ |
Vocative | ādibhavāni | ādibhavānyau | ādibhavānyaḥ |
Accusative | ādibhavānīm | ādibhavānyau | ādibhavānīḥ |
Instrumental | ādibhavānyā | ādibhavānībhyām | ādibhavānībhiḥ |
Dative | ādibhavānyai | ādibhavānībhyām | ādibhavānībhyaḥ |
Ablative | ādibhavānyāḥ | ādibhavānībhyām | ādibhavānībhyaḥ |
Genitive | ādibhavānyāḥ | ādibhavānyoḥ | ādibhavānīnām |
Locative | ādibhavānyām | ādibhavānyoḥ | ādibhavānīṣu |