Declension table of ?ādibhavānī

Deva

FeminineSingularDualPlural
Nominativeādibhavānī ādibhavānyau ādibhavānyaḥ
Vocativeādibhavāni ādibhavānyau ādibhavānyaḥ
Accusativeādibhavānīm ādibhavānyau ādibhavānīḥ
Instrumentalādibhavānyā ādibhavānībhyām ādibhavānībhiḥ
Dativeādibhavānyai ādibhavānībhyām ādibhavānībhyaḥ
Ablativeādibhavānyāḥ ādibhavānībhyām ādibhavānībhyaḥ
Genitiveādibhavānyāḥ ādibhavānyoḥ ādibhavānīnām
Locativeādibhavānyām ādibhavānyoḥ ādibhavānīṣu

Compound ādibhavāni - ādibhavānī -

Adverb -ādibhavāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria