Declension table of ?ādibhavā

Deva

FeminineSingularDualPlural
Nominativeādibhavā ādibhave ādibhavāḥ
Vocativeādibhave ādibhave ādibhavāḥ
Accusativeādibhavām ādibhave ādibhavāḥ
Instrumentalādibhavayā ādibhavābhyām ādibhavābhiḥ
Dativeādibhavāyai ādibhavābhyām ādibhavābhyaḥ
Ablativeādibhavāyāḥ ādibhavābhyām ādibhavābhyaḥ
Genitiveādibhavāyāḥ ādibhavayoḥ ādibhavānām
Locativeādibhavāyām ādibhavayoḥ ādibhavāsu

Adverb -ādibhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria