Declension table of ādibhava

Deva

NeuterSingularDualPlural
Nominativeādibhavam ādibhave ādibhavāni
Vocativeādibhava ādibhave ādibhavāni
Accusativeādibhavam ādibhave ādibhavāni
Instrumentalādibhavena ādibhavābhyām ādibhavaiḥ
Dativeādibhavāya ādibhavābhyām ādibhavebhyaḥ
Ablativeādibhavāt ādibhavābhyām ādibhavebhyaḥ
Genitiveādibhavasya ādibhavayoḥ ādibhavānām
Locativeādibhave ādibhavayoḥ ādibhaveṣu

Compound ādibhava -

Adverb -ādibhavam -ādibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria