Declension table of ?ādibhava

Deva

MasculineSingularDualPlural
Nominativeādibhavaḥ ādibhavau ādibhavāḥ
Vocativeādibhava ādibhavau ādibhavāḥ
Accusativeādibhavam ādibhavau ādibhavān
Instrumentalādibhavena ādibhavābhyām ādibhavaiḥ ādibhavebhiḥ
Dativeādibhavāya ādibhavābhyām ādibhavebhyaḥ
Ablativeādibhavāt ādibhavābhyām ādibhavebhyaḥ
Genitiveādibhavasya ādibhavayoḥ ādibhavānām
Locativeādibhave ādibhavayoḥ ādibhaveṣu

Compound ādibhava -

Adverb -ādibhavam -ādibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria