Declension table of ?ādiṣṭin

Deva

MasculineSingularDualPlural
Nominativeādiṣṭī ādiṣṭinau ādiṣṭinaḥ
Vocativeādiṣṭin ādiṣṭinau ādiṣṭinaḥ
Accusativeādiṣṭinam ādiṣṭinau ādiṣṭinaḥ
Instrumentalādiṣṭinā ādiṣṭibhyām ādiṣṭibhiḥ
Dativeādiṣṭine ādiṣṭibhyām ādiṣṭibhyaḥ
Ablativeādiṣṭinaḥ ādiṣṭibhyām ādiṣṭibhyaḥ
Genitiveādiṣṭinaḥ ādiṣṭinoḥ ādiṣṭinām
Locativeādiṣṭini ādiṣṭinoḥ ādiṣṭiṣu

Compound ādiṣṭi -

Adverb -ādiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria