Declension table of ?ādhyaśvīyā

Deva

FeminineSingularDualPlural
Nominativeādhyaśvīyā ādhyaśvīye ādhyaśvīyāḥ
Vocativeādhyaśvīye ādhyaśvīye ādhyaśvīyāḥ
Accusativeādhyaśvīyām ādhyaśvīye ādhyaśvīyāḥ
Instrumentalādhyaśvīyayā ādhyaśvīyābhyām ādhyaśvīyābhiḥ
Dativeādhyaśvīyāyai ādhyaśvīyābhyām ādhyaśvīyābhyaḥ
Ablativeādhyaśvīyāyāḥ ādhyaśvīyābhyām ādhyaśvīyābhyaḥ
Genitiveādhyaśvīyāyāḥ ādhyaśvīyayoḥ ādhyaśvīyānām
Locativeādhyaśvīyāyām ādhyaśvīyayoḥ ādhyaśvīyāsu

Adverb -ādhyaśvīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria