Declension table of ādhyaśvīya

Deva

MasculineSingularDualPlural
Nominativeādhyaśvīyaḥ ādhyaśvīyau ādhyaśvīyāḥ
Vocativeādhyaśvīya ādhyaśvīyau ādhyaśvīyāḥ
Accusativeādhyaśvīyam ādhyaśvīyau ādhyaśvīyān
Instrumentalādhyaśvīyena ādhyaśvīyābhyām ādhyaśvīyaiḥ
Dativeādhyaśvīyāya ādhyaśvīyābhyām ādhyaśvīyebhyaḥ
Ablativeādhyaśvīyāt ādhyaśvīyābhyām ādhyaśvīyebhyaḥ
Genitiveādhyaśvīyasya ādhyaśvīyayoḥ ādhyaśvīyānām
Locativeādhyaśvīye ādhyaśvīyayoḥ ādhyaśvīyeṣu

Compound ādhyaśvīya -

Adverb -ādhyaśvīyam -ādhyaśvīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria