Declension table of ?ādhyaśvi

Deva

MasculineSingularDualPlural
Nominativeādhyaśviḥ ādhyaśvī ādhyaśvayaḥ
Vocativeādhyaśve ādhyaśvī ādhyaśvayaḥ
Accusativeādhyaśvim ādhyaśvī ādhyaśvīn
Instrumentalādhyaśvinā ādhyaśvibhyām ādhyaśvibhiḥ
Dativeādhyaśvaye ādhyaśvibhyām ādhyaśvibhyaḥ
Ablativeādhyaśveḥ ādhyaśvibhyām ādhyaśvibhyaḥ
Genitiveādhyaśveḥ ādhyaśvyoḥ ādhyaśvīnām
Locativeādhyaśvau ādhyaśvyoḥ ādhyaśviṣu

Compound ādhyaśvi -

Adverb -ādhyaśvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria