Declension table of ādhyāyika

Deva

MasculineSingularDualPlural
Nominativeādhyāyikaḥ ādhyāyikau ādhyāyikāḥ
Vocativeādhyāyika ādhyāyikau ādhyāyikāḥ
Accusativeādhyāyikam ādhyāyikau ādhyāyikān
Instrumentalādhyāyikena ādhyāyikābhyām ādhyāyikaiḥ
Dativeādhyāyikāya ādhyāyikābhyām ādhyāyikebhyaḥ
Ablativeādhyāyikāt ādhyāyikābhyām ādhyāyikebhyaḥ
Genitiveādhyāyikasya ādhyāyikayoḥ ādhyāyikānām
Locativeādhyāyike ādhyāyikayoḥ ādhyāyikeṣu

Compound ādhyāyika -

Adverb -ādhyāyikam -ādhyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria