Declension table of ?ādhyātmikī

Deva

FeminineSingularDualPlural
Nominativeādhyātmikī ādhyātmikyau ādhyātmikyaḥ
Vocativeādhyātmiki ādhyātmikyau ādhyātmikyaḥ
Accusativeādhyātmikīm ādhyātmikyau ādhyātmikīḥ
Instrumentalādhyātmikyā ādhyātmikībhyām ādhyātmikībhiḥ
Dativeādhyātmikyai ādhyātmikībhyām ādhyātmikībhyaḥ
Ablativeādhyātmikyāḥ ādhyātmikībhyām ādhyātmikībhyaḥ
Genitiveādhyātmikyāḥ ādhyātmikyoḥ ādhyātmikīnām
Locativeādhyātmikyām ādhyātmikyoḥ ādhyātmikīṣu

Compound ādhyātmiki - ādhyātmikī -

Adverb -ādhyātmiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria