Declension table of ?ādhyātmikā

Deva

FeminineSingularDualPlural
Nominativeādhyātmikā ādhyātmike ādhyātmikāḥ
Vocativeādhyātmike ādhyātmike ādhyātmikāḥ
Accusativeādhyātmikām ādhyātmike ādhyātmikāḥ
Instrumentalādhyātmikayā ādhyātmikābhyām ādhyātmikābhiḥ
Dativeādhyātmikāyai ādhyātmikābhyām ādhyātmikābhyaḥ
Ablativeādhyātmikāyāḥ ādhyātmikābhyām ādhyātmikābhyaḥ
Genitiveādhyātmikāyāḥ ādhyātmikayoḥ ādhyātmikānām
Locativeādhyātmikāyām ādhyātmikayoḥ ādhyātmikāsu

Adverb -ādhyātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria