Declension table of ?ādhyāsikā

Deva

FeminineSingularDualPlural
Nominativeādhyāsikā ādhyāsike ādhyāsikāḥ
Vocativeādhyāsike ādhyāsike ādhyāsikāḥ
Accusativeādhyāsikām ādhyāsike ādhyāsikāḥ
Instrumentalādhyāsikayā ādhyāsikābhyām ādhyāsikābhiḥ
Dativeādhyāsikāyai ādhyāsikābhyām ādhyāsikābhyaḥ
Ablativeādhyāsikāyāḥ ādhyāsikābhyām ādhyāsikābhyaḥ
Genitiveādhyāsikāyāḥ ādhyāsikayoḥ ādhyāsikānām
Locativeādhyāsikāyām ādhyāsikayoḥ ādhyāsikāsu

Adverb -ādhyāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria