Declension table of ādhyāsika

Deva

NeuterSingularDualPlural
Nominativeādhyāsikam ādhyāsike ādhyāsikāni
Vocativeādhyāsika ādhyāsike ādhyāsikāni
Accusativeādhyāsikam ādhyāsike ādhyāsikāni
Instrumentalādhyāsikena ādhyāsikābhyām ādhyāsikaiḥ
Dativeādhyāsikāya ādhyāsikābhyām ādhyāsikebhyaḥ
Ablativeādhyāsikāt ādhyāsikābhyām ādhyāsikebhyaḥ
Genitiveādhyāsikasya ādhyāsikayoḥ ādhyāsikānām
Locativeādhyāsike ādhyāsikayoḥ ādhyāsikeṣu

Compound ādhyāsika -

Adverb -ādhyāsikam -ādhyāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria