Declension table of ?ādhyāsika

Deva

MasculineSingularDualPlural
Nominativeādhyāsikaḥ ādhyāsikau ādhyāsikāḥ
Vocativeādhyāsika ādhyāsikau ādhyāsikāḥ
Accusativeādhyāsikam ādhyāsikau ādhyāsikān
Instrumentalādhyāsikena ādhyāsikābhyām ādhyāsikaiḥ ādhyāsikebhiḥ
Dativeādhyāsikāya ādhyāsikābhyām ādhyāsikebhyaḥ
Ablativeādhyāsikāt ādhyāsikābhyām ādhyāsikebhyaḥ
Genitiveādhyāsikasya ādhyāsikayoḥ ādhyāsikānām
Locativeādhyāsike ādhyāsikayoḥ ādhyāsikeṣu

Compound ādhyāsika -

Adverb -ādhyāsikam -ādhyāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria