Declension table of ?ādhyāpaka

Deva

MasculineSingularDualPlural
Nominativeādhyāpakaḥ ādhyāpakau ādhyāpakāḥ
Vocativeādhyāpaka ādhyāpakau ādhyāpakāḥ
Accusativeādhyāpakam ādhyāpakau ādhyāpakān
Instrumentalādhyāpakena ādhyāpakābhyām ādhyāpakaiḥ ādhyāpakebhiḥ
Dativeādhyāpakāya ādhyāpakābhyām ādhyāpakebhyaḥ
Ablativeādhyāpakāt ādhyāpakābhyām ādhyāpakebhyaḥ
Genitiveādhyāpakasya ādhyāpakayoḥ ādhyāpakānām
Locativeādhyāpake ādhyāpakayoḥ ādhyāpakeṣu

Compound ādhyāpaka -

Adverb -ādhyāpakam -ādhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria