Declension table of ādhvastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhvastam | ādhvaste | ādhvastāni |
Vocative | ādhvasta | ādhvaste | ādhvastāni |
Accusative | ādhvastam | ādhvaste | ādhvastāni |
Instrumental | ādhvastena | ādhvastābhyām | ādhvastaiḥ |
Dative | ādhvastāya | ādhvastābhyām | ādhvastebhyaḥ |
Ablative | ādhvastāt | ādhvastābhyām | ādhvastebhyaḥ |
Genitive | ādhvastasya | ādhvastayoḥ | ādhvastānām |
Locative | ādhvaste | ādhvastayoḥ | ādhvasteṣu |