Declension table of ?ādhvasta

Deva

NeuterSingularDualPlural
Nominativeādhvastam ādhvaste ādhvastāni
Vocativeādhvasta ādhvaste ādhvastāni
Accusativeādhvastam ādhvaste ādhvastāni
Instrumentalādhvastena ādhvastābhyām ādhvastaiḥ
Dativeādhvastāya ādhvastābhyām ādhvastebhyaḥ
Ablativeādhvastāt ādhvastābhyām ādhvastebhyaḥ
Genitiveādhvastasya ādhvastayoḥ ādhvastānām
Locativeādhvaste ādhvastayoḥ ādhvasteṣu

Compound ādhvasta -

Adverb -ādhvastam -ādhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria