Declension table of ādhvasta

Deva

MasculineSingularDualPlural
Nominativeādhvastaḥ ādhvastau ādhvastāḥ
Vocativeādhvasta ādhvastau ādhvastāḥ
Accusativeādhvastam ādhvastau ādhvastān
Instrumentalādhvastena ādhvastābhyām ādhvastaiḥ
Dativeādhvastāya ādhvastābhyām ādhvastebhyaḥ
Ablativeādhvastāt ādhvastābhyām ādhvastebhyaḥ
Genitiveādhvastasya ādhvastayoḥ ādhvastānām
Locativeādhvaste ādhvastayoḥ ādhvasteṣu

Compound ādhvasta -

Adverb -ādhvastam -ādhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria