Declension table of ādhvarāyaṇa

Deva

MasculineSingularDualPlural
Nominativeādhvarāyaṇaḥ ādhvarāyaṇau ādhvarāyaṇāḥ
Vocativeādhvarāyaṇa ādhvarāyaṇau ādhvarāyaṇāḥ
Accusativeādhvarāyaṇam ādhvarāyaṇau ādhvarāyaṇān
Instrumentalādhvarāyaṇena ādhvarāyaṇābhyām ādhvarāyaṇaiḥ
Dativeādhvarāyaṇāya ādhvarāyaṇābhyām ādhvarāyaṇebhyaḥ
Ablativeādhvarāyaṇāt ādhvarāyaṇābhyām ādhvarāyaṇebhyaḥ
Genitiveādhvarāyaṇasya ādhvarāyaṇayoḥ ādhvarāyaṇānām
Locativeādhvarāyaṇe ādhvarāyaṇayoḥ ādhvarāyaṇeṣu

Compound ādhvarāyaṇa -

Adverb -ādhvarāyaṇam -ādhvarāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria