Declension table of ?ādhvara

Deva

MasculineSingularDualPlural
Nominativeādhvaraḥ ādhvarau ādhvarāḥ
Vocativeādhvara ādhvarau ādhvarāḥ
Accusativeādhvaram ādhvarau ādhvarān
Instrumentalādhvareṇa ādhvarābhyām ādhvaraiḥ ādhvarebhiḥ
Dativeādhvarāya ādhvarābhyām ādhvarebhyaḥ
Ablativeādhvarāt ādhvarābhyām ādhvarebhyaḥ
Genitiveādhvarasya ādhvarayoḥ ādhvarāṇām
Locativeādhvare ādhvarayoḥ ādhvareṣu

Compound ādhvara -

Adverb -ādhvaram -ādhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria