Declension table of ?ādhvanikī

Deva

FeminineSingularDualPlural
Nominativeādhvanikī ādhvanikyau ādhvanikyaḥ
Vocativeādhvaniki ādhvanikyau ādhvanikyaḥ
Accusativeādhvanikīm ādhvanikyau ādhvanikīḥ
Instrumentalādhvanikyā ādhvanikībhyām ādhvanikībhiḥ
Dativeādhvanikyai ādhvanikībhyām ādhvanikībhyaḥ
Ablativeādhvanikyāḥ ādhvanikībhyām ādhvanikībhyaḥ
Genitiveādhvanikyāḥ ādhvanikyoḥ ādhvanikīnām
Locativeādhvanikyām ādhvanikyoḥ ādhvanikīṣu

Compound ādhvaniki - ādhvanikī -

Adverb -ādhvaniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria