Declension table of ?ādhvanika

Deva

NeuterSingularDualPlural
Nominativeādhvanikam ādhvanike ādhvanikāni
Vocativeādhvanika ādhvanike ādhvanikāni
Accusativeādhvanikam ādhvanike ādhvanikāni
Instrumentalādhvanikena ādhvanikābhyām ādhvanikaiḥ
Dativeādhvanikāya ādhvanikābhyām ādhvanikebhyaḥ
Ablativeādhvanikāt ādhvanikābhyām ādhvanikebhyaḥ
Genitiveādhvanikasya ādhvanikayoḥ ādhvanikānām
Locativeādhvanike ādhvanikayoḥ ādhvanikeṣu

Compound ādhvanika -

Adverb -ādhvanikam -ādhvanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria