Declension table of ādhvanikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhvanikam | ādhvanike | ādhvanikāni |
Vocative | ādhvanika | ādhvanike | ādhvanikāni |
Accusative | ādhvanikam | ādhvanike | ādhvanikāni |
Instrumental | ādhvanikena | ādhvanikābhyām | ādhvanikaiḥ |
Dative | ādhvanikāya | ādhvanikābhyām | ādhvanikebhyaḥ |
Ablative | ādhvanikāt | ādhvanikābhyām | ādhvanikebhyaḥ |
Genitive | ādhvanikasya | ādhvanikayoḥ | ādhvanikānām |
Locative | ādhvanike | ādhvanikayoḥ | ādhvanikeṣu |