Declension table of ?ādhvanika

Deva

MasculineSingularDualPlural
Nominativeādhvanikaḥ ādhvanikau ādhvanikāḥ
Vocativeādhvanika ādhvanikau ādhvanikāḥ
Accusativeādhvanikam ādhvanikau ādhvanikān
Instrumentalādhvanikena ādhvanikābhyām ādhvanikaiḥ ādhvanikebhiḥ
Dativeādhvanikāya ādhvanikābhyām ādhvanikebhyaḥ
Ablativeādhvanikāt ādhvanikābhyām ādhvanikebhyaḥ
Genitiveādhvanikasya ādhvanikayoḥ ādhvanikānām
Locativeādhvanike ādhvanikayoḥ ādhvanikeṣu

Compound ādhvanika -

Adverb -ādhvanikam -ādhvanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria