Declension table of ?ādhūpana

Deva

NeuterSingularDualPlural
Nominativeādhūpanam ādhūpane ādhūpanāni
Vocativeādhūpana ādhūpane ādhūpanāni
Accusativeādhūpanam ādhūpane ādhūpanāni
Instrumentalādhūpanena ādhūpanābhyām ādhūpanaiḥ
Dativeādhūpanāya ādhūpanābhyām ādhūpanebhyaḥ
Ablativeādhūpanāt ādhūpanābhyām ādhūpanebhyaḥ
Genitiveādhūpanasya ādhūpanayoḥ ādhūpanānām
Locativeādhūpane ādhūpanayoḥ ādhūpaneṣu

Compound ādhūpana -

Adverb -ādhūpanam -ādhūpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria