Declension table of ādhūmra

Deva

MasculineSingularDualPlural
Nominativeādhūmraḥ ādhūmrau ādhūmrāḥ
Vocativeādhūmra ādhūmrau ādhūmrāḥ
Accusativeādhūmram ādhūmrau ādhūmrān
Instrumentalādhūmreṇa ādhūmrābhyām ādhūmraiḥ
Dativeādhūmrāya ādhūmrābhyām ādhūmrebhyaḥ
Ablativeādhūmrāt ādhūmrābhyām ādhūmrebhyaḥ
Genitiveādhūmrasya ādhūmrayoḥ ādhūmrāṇām
Locativeādhūmre ādhūmrayoḥ ādhūmreṣu

Compound ādhūmra -

Adverb -ādhūmram -ādhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria