Declension table of ?ādhūmra

Deva

MasculineSingularDualPlural
Nominativeādhūmraḥ ādhūmrau ādhūmrāḥ
Vocativeādhūmra ādhūmrau ādhūmrāḥ
Accusativeādhūmram ādhūmrau ādhūmrān
Instrumentalādhūmreṇa ādhūmrābhyām ādhūmraiḥ ādhūmrebhiḥ
Dativeādhūmrāya ādhūmrābhyām ādhūmrebhyaḥ
Ablativeādhūmrāt ādhūmrābhyām ādhūmrebhyaḥ
Genitiveādhūmrasya ādhūmrayoḥ ādhūmrāṇām
Locativeādhūmre ādhūmrayoḥ ādhūmreṣu

Compound ādhūmra -

Adverb -ādhūmram -ādhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria