Declension table of ?ādhūmitā

Deva

FeminineSingularDualPlural
Nominativeādhūmitā ādhūmite ādhūmitāḥ
Vocativeādhūmite ādhūmite ādhūmitāḥ
Accusativeādhūmitām ādhūmite ādhūmitāḥ
Instrumentalādhūmitayā ādhūmitābhyām ādhūmitābhiḥ
Dativeādhūmitāyai ādhūmitābhyām ādhūmitābhyaḥ
Ablativeādhūmitāyāḥ ādhūmitābhyām ādhūmitābhyaḥ
Genitiveādhūmitāyāḥ ādhūmitayoḥ ādhūmitānām
Locativeādhūmitāyām ādhūmitayoḥ ādhūmitāsu

Adverb -ādhūmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria