Declension table of ?ādhūmita

Deva

NeuterSingularDualPlural
Nominativeādhūmitam ādhūmite ādhūmitāni
Vocativeādhūmita ādhūmite ādhūmitāni
Accusativeādhūmitam ādhūmite ādhūmitāni
Instrumentalādhūmitena ādhūmitābhyām ādhūmitaiḥ
Dativeādhūmitāya ādhūmitābhyām ādhūmitebhyaḥ
Ablativeādhūmitāt ādhūmitābhyām ādhūmitebhyaḥ
Genitiveādhūmitasya ādhūmitayoḥ ādhūmitānām
Locativeādhūmite ādhūmitayoḥ ādhūmiteṣu

Compound ādhūmita -

Adverb -ādhūmitam -ādhūmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria