Declension table of ādhūmita

Deva

MasculineSingularDualPlural
Nominativeādhūmitaḥ ādhūmitau ādhūmitāḥ
Vocativeādhūmita ādhūmitau ādhūmitāḥ
Accusativeādhūmitam ādhūmitau ādhūmitān
Instrumentalādhūmitena ādhūmitābhyām ādhūmitaiḥ
Dativeādhūmitāya ādhūmitābhyām ādhūmitebhyaḥ
Ablativeādhūmitāt ādhūmitābhyām ādhūmitebhyaḥ
Genitiveādhūmitasya ādhūmitayoḥ ādhūmitānām
Locativeādhūmite ādhūmitayoḥ ādhūmiteṣu

Compound ādhūmita -

Adverb -ādhūmitam -ādhūmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria