Declension table of ?ādhūmita

Deva

MasculineSingularDualPlural
Nominativeādhūmitaḥ ādhūmitau ādhūmitāḥ
Vocativeādhūmita ādhūmitau ādhūmitāḥ
Accusativeādhūmitam ādhūmitau ādhūmitān
Instrumentalādhūmitena ādhūmitābhyām ādhūmitaiḥ ādhūmitebhiḥ
Dativeādhūmitāya ādhūmitābhyām ādhūmitebhyaḥ
Ablativeādhūmitāt ādhūmitābhyām ādhūmitebhyaḥ
Genitiveādhūmitasya ādhūmitayoḥ ādhūmitānām
Locativeādhūmite ādhūmitayoḥ ādhūmiteṣu

Compound ādhūmita -

Adverb -ādhūmitam -ādhūmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria