Declension table of ?ādhūmana

Deva

NeuterSingularDualPlural
Nominativeādhūmanam ādhūmane ādhūmanāni
Vocativeādhūmana ādhūmane ādhūmanāni
Accusativeādhūmanam ādhūmane ādhūmanāni
Instrumentalādhūmanena ādhūmanābhyām ādhūmanaiḥ
Dativeādhūmanāya ādhūmanābhyām ādhūmanebhyaḥ
Ablativeādhūmanāt ādhūmanābhyām ādhūmanebhyaḥ
Genitiveādhūmanasya ādhūmanayoḥ ādhūmanānām
Locativeādhūmane ādhūmanayoḥ ādhūmaneṣu

Compound ādhūmana -

Adverb -ādhūmanam -ādhūmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria