Declension table of ?ādhuta

Deva

MasculineSingularDualPlural
Nominativeādhutaḥ ādhutau ādhutāḥ
Vocativeādhuta ādhutau ādhutāḥ
Accusativeādhutam ādhutau ādhutān
Instrumentalādhutena ādhutābhyām ādhutaiḥ ādhutebhiḥ
Dativeādhutāya ādhutābhyām ādhutebhyaḥ
Ablativeādhutāt ādhutābhyām ādhutebhyaḥ
Genitiveādhutasya ādhutayoḥ ādhutānām
Locativeādhute ādhutayoḥ ādhuteṣu

Compound ādhuta -

Adverb -ādhutam -ādhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria