Declension table of ādhuta

Deva

MasculineSingularDualPlural
Nominativeādhutaḥ ādhutau ādhutāḥ
Vocativeādhuta ādhutau ādhutāḥ
Accusativeādhutam ādhutau ādhutān
Instrumentalādhutena ādhutābhyām ādhutaiḥ
Dativeādhutāya ādhutābhyām ādhutebhyaḥ
Ablativeādhutāt ādhutābhyām ādhutebhyaḥ
Genitiveādhutasya ādhutayoḥ ādhutānām
Locativeādhute ādhutayoḥ ādhuteṣu

Compound ādhuta -

Adverb -ādhutam -ādhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria