Declension table of ?ādhunikī

Deva

FeminineSingularDualPlural
Nominativeādhunikī ādhunikyau ādhunikyaḥ
Vocativeādhuniki ādhunikyau ādhunikyaḥ
Accusativeādhunikīm ādhunikyau ādhunikīḥ
Instrumentalādhunikyā ādhunikībhyām ādhunikībhiḥ
Dativeādhunikyai ādhunikībhyām ādhunikībhyaḥ
Ablativeādhunikyāḥ ādhunikībhyām ādhunikībhyaḥ
Genitiveādhunikyāḥ ādhunikyoḥ ādhunikīnām
Locativeādhunikyām ādhunikyoḥ ādhunikīṣu

Compound ādhuniki - ādhunikī -

Adverb -ādhuniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria