Declension table of ādhoraṇa

Deva

MasculineSingularDualPlural
Nominativeādhoraṇaḥ ādhoraṇau ādhoraṇāḥ
Vocativeādhoraṇa ādhoraṇau ādhoraṇāḥ
Accusativeādhoraṇam ādhoraṇau ādhoraṇān
Instrumentalādhoraṇena ādhoraṇābhyām ādhoraṇaiḥ
Dativeādhoraṇāya ādhoraṇābhyām ādhoraṇebhyaḥ
Ablativeādhoraṇāt ādhoraṇābhyām ādhoraṇebhyaḥ
Genitiveādhoraṇasya ādhoraṇayoḥ ādhoraṇānām
Locativeādhoraṇe ādhoraṇayoḥ ādhoraṇeṣu

Compound ādhoraṇa -

Adverb -ādhoraṇam -ādhoraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria