Declension table of ?ādhmāna

Deva

NeuterSingularDualPlural
Nominativeādhmānam ādhmāne ādhmānāni
Vocativeādhmāna ādhmāne ādhmānāni
Accusativeādhmānam ādhmāne ādhmānāni
Instrumentalādhmānena ādhmānābhyām ādhmānaiḥ
Dativeādhmānāya ādhmānābhyām ādhmānebhyaḥ
Ablativeādhmānāt ādhmānābhyām ādhmānebhyaḥ
Genitiveādhmānasya ādhmānayoḥ ādhmānānām
Locativeādhmāne ādhmānayoḥ ādhmāneṣu

Compound ādhmāna -

Adverb -ādhmānam -ādhmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria