Declension table of ?ādhivedanika

Deva

NeuterSingularDualPlural
Nominativeādhivedanikam ādhivedanike ādhivedanikāni
Vocativeādhivedanika ādhivedanike ādhivedanikāni
Accusativeādhivedanikam ādhivedanike ādhivedanikāni
Instrumentalādhivedanikena ādhivedanikābhyām ādhivedanikaiḥ
Dativeādhivedanikāya ādhivedanikābhyām ādhivedanikebhyaḥ
Ablativeādhivedanikāt ādhivedanikābhyām ādhivedanikebhyaḥ
Genitiveādhivedanikasya ādhivedanikayoḥ ādhivedanikānām
Locativeādhivedanike ādhivedanikayoḥ ādhivedanikeṣu

Compound ādhivedanika -

Adverb -ādhivedanikam -ādhivedanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria