Declension table of ?ādhivedanika

Deva

MasculineSingularDualPlural
Nominativeādhivedanikaḥ ādhivedanikau ādhivedanikāḥ
Vocativeādhivedanika ādhivedanikau ādhivedanikāḥ
Accusativeādhivedanikam ādhivedanikau ādhivedanikān
Instrumentalādhivedanikena ādhivedanikābhyām ādhivedanikaiḥ ādhivedanikebhiḥ
Dativeādhivedanikāya ādhivedanikābhyām ādhivedanikebhyaḥ
Ablativeādhivedanikāt ādhivedanikābhyām ādhivedanikebhyaḥ
Genitiveādhivedanikasya ādhivedanikayoḥ ādhivedanikānām
Locativeādhivedanike ādhivedanikayoḥ ādhivedanikeṣu

Compound ādhivedanika -

Adverb -ādhivedanikam -ādhivedanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria