Declension table of ?ādhitsu_ā

Deva

FeminineSingularDualPlural
Nominativeādhitsu_ā ādhitsu_e ādhitsu_āḥ
Vocativeādhitsu_e ādhitsu_e ādhitsu_āḥ
Accusativeādhitsu_ām ādhitsu_e ādhitsu_āḥ
Instrumentalādhitsu_ayā ādhitsu_ābhyām ādhitsu_ābhiḥ
Dativeādhitsu_āyai ādhitsu_ābhyām ādhitsu_ābhyaḥ
Ablativeādhitsu_āyāḥ ādhitsu_ābhyām ādhitsu_ābhyaḥ
Genitiveādhitsu_āyāḥ ādhitsu_ayoḥ ādhitsu_ānām
Locativeādhitsu_āyām ādhitsu_ayoḥ ādhitsu_āsu

Adverb -ādhitsu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria