Declension table of ?ādhitā

Deva

FeminineSingularDualPlural
Nominativeādhitā ādhite ādhitāḥ
Vocativeādhite ādhite ādhitāḥ
Accusativeādhitām ādhite ādhitāḥ
Instrumentalādhitayā ādhitābhyām ādhitābhiḥ
Dativeādhitāyai ādhitābhyām ādhitābhyaḥ
Ablativeādhitāyāḥ ādhitābhyām ādhitābhyaḥ
Genitiveādhitāyāḥ ādhitayoḥ ādhitānām
Locativeādhitāyām ādhitayoḥ ādhitāsu

Adverb -ādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria