Declension table of ādhirathīya

Deva

NeuterSingularDualPlural
Nominativeādhirathīyam ādhirathīye ādhirathīyāni
Vocativeādhirathīya ādhirathīye ādhirathīyāni
Accusativeādhirathīyam ādhirathīye ādhirathīyāni
Instrumentalādhirathīyena ādhirathīyābhyām ādhirathīyaiḥ
Dativeādhirathīyāya ādhirathīyābhyām ādhirathīyebhyaḥ
Ablativeādhirathīyāt ādhirathīyābhyām ādhirathīyebhyaḥ
Genitiveādhirathīyasya ādhirathīyayoḥ ādhirathīyānām
Locativeādhirathīye ādhirathīyayoḥ ādhirathīyeṣu

Compound ādhirathīya -

Adverb -ādhirathīyam -ādhirathīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria