Declension table of ādhikaraṇika

Deva

MasculineSingularDualPlural
Nominativeādhikaraṇikaḥ ādhikaraṇikau ādhikaraṇikāḥ
Vocativeādhikaraṇika ādhikaraṇikau ādhikaraṇikāḥ
Accusativeādhikaraṇikam ādhikaraṇikau ādhikaraṇikān
Instrumentalādhikaraṇikena ādhikaraṇikābhyām ādhikaraṇikaiḥ
Dativeādhikaraṇikāya ādhikaraṇikābhyām ādhikaraṇikebhyaḥ
Ablativeādhikaraṇikāt ādhikaraṇikābhyām ādhikaraṇikebhyaḥ
Genitiveādhikaraṇikasya ādhikaraṇikayoḥ ādhikaraṇikānām
Locativeādhikaraṇike ādhikaraṇikayoḥ ādhikaraṇikeṣu

Compound ādhikaraṇika -

Adverb -ādhikaraṇikam -ādhikaraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria