Declension table of ādhijñāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhijñā | ādhijñe | ādhijñāḥ |
Vocative | ādhijñe | ādhijñe | ādhijñāḥ |
Accusative | ādhijñām | ādhijñe | ādhijñāḥ |
Instrumental | ādhijñayā | ādhijñābhyām | ādhijñābhiḥ |
Dative | ādhijñāyai | ādhijñābhyām | ādhijñābhyaḥ |
Ablative | ādhijñāyāḥ | ādhijñābhyām | ādhijñābhyaḥ |
Genitive | ādhijñāyāḥ | ādhijñayoḥ | ādhijñānām |
Locative | ādhijñāyām | ādhijñayoḥ | ādhijñāsu |