Declension table of ādhijñā

Deva

FeminineSingularDualPlural
Nominativeādhijñā ādhijñe ādhijñāḥ
Vocativeādhijñe ādhijñe ādhijñāḥ
Accusativeādhijñām ādhijñe ādhijñāḥ
Instrumentalādhijñayā ādhijñābhyām ādhijñābhiḥ
Dativeādhijñāyai ādhijñābhyām ādhijñābhyaḥ
Ablativeādhijñāyāḥ ādhijñābhyām ādhijñābhyaḥ
Genitiveādhijñāyāḥ ādhijñayoḥ ādhijñānām
Locativeādhijñāyām ādhijñayoḥ ādhijñāsu

Adverb -ādhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria