Declension table of ādhijña

Deva

MasculineSingularDualPlural
Nominativeādhijñaḥ ādhijñau ādhijñāḥ
Vocativeādhijña ādhijñau ādhijñāḥ
Accusativeādhijñam ādhijñau ādhijñān
Instrumentalādhijñena ādhijñābhyām ādhijñaiḥ
Dativeādhijñāya ādhijñābhyām ādhijñebhyaḥ
Ablativeādhijñāt ādhijñābhyām ādhijñebhyaḥ
Genitiveādhijñasya ādhijñayoḥ ādhijñānām
Locativeādhijñe ādhijñayoḥ ādhijñeṣu

Compound ādhijña -

Adverb -ādhijñam -ādhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria