Declension table of ādhijñaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhijñaḥ | ādhijñau | ādhijñāḥ |
Vocative | ādhijña | ādhijñau | ādhijñāḥ |
Accusative | ādhijñam | ādhijñau | ādhijñān |
Instrumental | ādhijñena | ādhijñābhyām | ādhijñaiḥ |
Dative | ādhijñāya | ādhijñābhyām | ādhijñebhyaḥ |
Ablative | ādhijñāt | ādhijñābhyām | ādhijñebhyaḥ |
Genitive | ādhijñasya | ādhijñayoḥ | ādhijñānām |
Locative | ādhijñe | ādhijñayoḥ | ādhijñeṣu |