Declension table of ādhijā

Deva

FeminineSingularDualPlural
Nominativeādhijā ādhije ādhijāḥ
Vocativeādhije ādhije ādhijāḥ
Accusativeādhijām ādhije ādhijāḥ
Instrumentalādhijayā ādhijābhyām ādhijābhiḥ
Dativeādhijāyai ādhijābhyām ādhijābhyaḥ
Ablativeādhijāyāḥ ādhijābhyām ādhijābhyaḥ
Genitiveādhijāyāḥ ādhijayoḥ ādhijānām
Locativeādhijāyām ādhijayoḥ ādhijāsu

Adverb -ādhijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria