Declension table of ?ādhītayajus

Deva

NeuterSingularDualPlural
Nominativeādhītayajuḥ ādhītayajuṣī ādhītayajūṃṣi
Vocativeādhītayajuḥ ādhītayajuṣī ādhītayajūṃṣi
Accusativeādhītayajuḥ ādhītayajuṣī ādhītayajūṃṣi
Instrumentalādhītayajuṣā ādhītayajurbhyām ādhītayajurbhiḥ
Dativeādhītayajuṣe ādhītayajurbhyām ādhītayajurbhyaḥ
Ablativeādhītayajuṣaḥ ādhītayajurbhyām ādhītayajurbhyaḥ
Genitiveādhītayajuṣaḥ ādhītayajuṣoḥ ādhītayajuṣām
Locativeādhītayajuṣi ādhītayajuṣoḥ ādhītayajuḥṣu

Compound ādhītayajus -

Adverb -ādhītayajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria