Declension table of ādhītayajus

Deva

NeuterSingularDualPlural
Nominativeādhītayajuḥ ādhītayajuṣī ādhītayajūṃṣi
Vocativeādhītayajuḥ ādhītayajuṣī ādhītayajūṃṣi
Accusativeādhītayajuḥ ādhītayajuṣī ādhītayajūṃṣi
Instrumentalādhītayajuṣā ādhītayajurbhyām ādhītayajurbhiḥ
Dativeādhītayajuṣe ādhītayajurbhyām ādhītayajurbhyaḥ
Ablativeādhītayajuṣaḥ ādhītayajurbhyām ādhītayajurbhyaḥ
Genitiveādhītayajuṣaḥ ādhītayajuṣoḥ ādhītayajuṣām
Locativeādhītayajuṣi ādhītayajuṣoḥ ādhītayajuḥṣu

Compound ādhītayajus -

Adverb -ādhītayajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria